Everything about bhairav kavach

Wiki Article

कृपां कुरु जगन्नाथ वद वेदविदां वर ॥ २॥



महाकालस्यान्तभागे स्वाहान्तमनुमुत्तमम् ।

तस्य नाम तु देवेशि देवा गायन्ति भावुकाः ।

एवं भक्त्या यजेद् देवं सर्वसिद्धिः प्रजायते ॥ १०॥



Bhairav Kavach Tabij also supports to resist enjoyable Vitality i.e., to gain above any trouble while in the pathway of the activated spiritual Electricity system.

नाख्येयं नरलोकेषु सारभूतं सुरप्रियम्।।

हंसबीजं पातु हृदि सोऽहं रक्षतु पादयोः ॥ १९॥

॥ ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीम् ॥

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः

मालिनी पुत्रकःपातु पशूनश्यान् गजांस्तथा ।।

महाकालाय सम्प्रोच्य कूर्चं दत्वा च ठद्वयम् ।

सद्योजातस्तु मां पायात् सर्वतो click here देवसेवितः ॥

Report this wiki page